Declension table of ?adhvaratha

Deva

MasculineSingularDualPlural
Nominativeadhvarathaḥ adhvarathau adhvarathāḥ
Vocativeadhvaratha adhvarathau adhvarathāḥ
Accusativeadhvaratham adhvarathau adhvarathān
Instrumentaladhvarathena adhvarathābhyām adhvarathaiḥ adhvarathebhiḥ
Dativeadhvarathāya adhvarathābhyām adhvarathebhyaḥ
Ablativeadhvarathāt adhvarathābhyām adhvarathebhyaḥ
Genitiveadhvarathasya adhvarathayoḥ adhvarathānām
Locativeadhvarathe adhvarathayoḥ adhvaratheṣu

Compound adhvaratha -

Adverb -adhvaratham -adhvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria