सुबन्तावली ?अध्वरथ

Roma

पुमान्एकद्विबहु
प्रथमाअध्वरथः अध्वरथौ अध्वरथाः
सम्बोधनम्अध्वरथ अध्वरथौ अध्वरथाः
द्वितीयाअध्वरथम् अध्वरथौ अध्वरथान्
तृतीयाअध्वरथेन अध्वरथाभ्याम् अध्वरथैः अध्वरथेभिः
चतुर्थीअध्वरथाय अध्वरथाभ्याम् अध्वरथेभ्यः
पञ्चमीअध्वरथात् अध्वरथाभ्याम् अध्वरथेभ्यः
षष्ठीअध्वरथस्य अध्वरथयोः अध्वरथानाम्
सप्तमीअध्वरथे अध्वरथयोः अध्वरथेषु

समास अध्वरथ

अव्यय ॰अध्वरथम् ॰अध्वरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria