Declension table of adhonivīta

Deva

MasculineSingularDualPlural
Nominativeadhonivītaḥ adhonivītau adhonivītāḥ
Vocativeadhonivīta adhonivītau adhonivītāḥ
Accusativeadhonivītam adhonivītau adhonivītān
Instrumentaladhonivītena adhonivītābhyām adhonivītaiḥ adhonivītebhiḥ
Dativeadhonivītāya adhonivītābhyām adhonivītebhyaḥ
Ablativeadhonivītāt adhonivītābhyām adhonivītebhyaḥ
Genitiveadhonivītasya adhonivītayoḥ adhonivītānām
Locativeadhonivīte adhonivītayoḥ adhonivīteṣu

Compound adhonivīta -

Adverb -adhonivītam -adhonivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria