Declension table of adhokṣaja

Deva

MasculineSingularDualPlural
Nominativeadhokṣajaḥ adhokṣajau adhokṣajāḥ
Vocativeadhokṣaja adhokṣajau adhokṣajāḥ
Accusativeadhokṣajam adhokṣajau adhokṣajān
Instrumentaladhokṣajena adhokṣajābhyām adhokṣajaiḥ adhokṣajebhiḥ
Dativeadhokṣajāya adhokṣajābhyām adhokṣajebhyaḥ
Ablativeadhokṣajāt adhokṣajābhyām adhokṣajebhyaḥ
Genitiveadhokṣajasya adhokṣajayoḥ adhokṣajānām
Locativeadhokṣaje adhokṣajayoḥ adhokṣajeṣu

Compound adhokṣaja -

Adverb -adhokṣajam -adhokṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria