Declension table of adhokṣa

Deva

NeuterSingularDualPlural
Nominativeadhokṣam adhokṣe adhokṣāṇi
Vocativeadhokṣa adhokṣe adhokṣāṇi
Accusativeadhokṣam adhokṣe adhokṣāṇi
Instrumentaladhokṣeṇa adhokṣābhyām adhokṣaiḥ
Dativeadhokṣāya adhokṣābhyām adhokṣebhyaḥ
Ablativeadhokṣāt adhokṣābhyām adhokṣebhyaḥ
Genitiveadhokṣasya adhokṣayoḥ adhokṣāṇām
Locativeadhokṣe adhokṣayoḥ adhokṣeṣu

Compound adhokṣa -

Adverb -adhokṣam -adhokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria