Declension table of adhiśrayaṇī

Deva

FeminineSingularDualPlural
Nominativeadhiśrayaṇī adhiśrayaṇyau adhiśrayaṇyaḥ
Vocativeadhiśrayaṇi adhiśrayaṇyau adhiśrayaṇyaḥ
Accusativeadhiśrayaṇīm adhiśrayaṇyau adhiśrayaṇīḥ
Instrumentaladhiśrayaṇyā adhiśrayaṇībhyām adhiśrayaṇībhiḥ
Dativeadhiśrayaṇyai adhiśrayaṇībhyām adhiśrayaṇībhyaḥ
Ablativeadhiśrayaṇyāḥ adhiśrayaṇībhyām adhiśrayaṇībhyaḥ
Genitiveadhiśrayaṇyāḥ adhiśrayaṇyoḥ adhiśrayaṇīnām
Locativeadhiśrayaṇyām adhiśrayaṇyoḥ adhiśrayaṇīṣu

Compound adhiśrayaṇi - adhiśrayaṇī -

Adverb -adhiśrayaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria