Declension table of adhiśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeadhiśrayaṇam adhiśrayaṇe adhiśrayaṇāni
Vocativeadhiśrayaṇa adhiśrayaṇe adhiśrayaṇāni
Accusativeadhiśrayaṇam adhiśrayaṇe adhiśrayaṇāni
Instrumentaladhiśrayaṇena adhiśrayaṇābhyām adhiśrayaṇaiḥ
Dativeadhiśrayaṇāya adhiśrayaṇābhyām adhiśrayaṇebhyaḥ
Ablativeadhiśrayaṇāt adhiśrayaṇābhyām adhiśrayaṇebhyaḥ
Genitiveadhiśrayaṇasya adhiśrayaṇayoḥ adhiśrayaṇānām
Locativeadhiśrayaṇe adhiśrayaṇayoḥ adhiśrayaṇeṣu

Compound adhiśrayaṇa -

Adverb -adhiśrayaṇam -adhiśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria