Declension table of adhivāsita

Deva

NeuterSingularDualPlural
Nominativeadhivāsitam adhivāsite adhivāsitāni
Vocativeadhivāsita adhivāsite adhivāsitāni
Accusativeadhivāsitam adhivāsite adhivāsitāni
Instrumentaladhivāsitena adhivāsitābhyām adhivāsitaiḥ
Dativeadhivāsitāya adhivāsitābhyām adhivāsitebhyaḥ
Ablativeadhivāsitāt adhivāsitābhyām adhivāsitebhyaḥ
Genitiveadhivāsitasya adhivāsitayoḥ adhivāsitānām
Locativeadhivāsite adhivāsitayoḥ adhivāsiteṣu

Compound adhivāsita -

Adverb -adhivāsitam -adhivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria