Declension table of adhivāsita

Deva

MasculineSingularDualPlural
Nominativeadhivāsitaḥ adhivāsitau adhivāsitāḥ
Vocativeadhivāsita adhivāsitau adhivāsitāḥ
Accusativeadhivāsitam adhivāsitau adhivāsitān
Instrumentaladhivāsitena adhivāsitābhyām adhivāsitaiḥ adhivāsitebhiḥ
Dativeadhivāsitāya adhivāsitābhyām adhivāsitebhyaḥ
Ablativeadhivāsitāt adhivāsitābhyām adhivāsitebhyaḥ
Genitiveadhivāsitasya adhivāsitayoḥ adhivāsitānām
Locativeadhivāsite adhivāsitayoḥ adhivāsiteṣu

Compound adhivāsita -

Adverb -adhivāsitam -adhivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria