Declension table of adhivāsin

Deva

NeuterSingularDualPlural
Nominativeadhivāsi adhivāsinī adhivāsīni
Vocativeadhivāsin adhivāsi adhivāsinī adhivāsīni
Accusativeadhivāsi adhivāsinī adhivāsīni
Instrumentaladhivāsinā adhivāsibhyām adhivāsibhiḥ
Dativeadhivāsine adhivāsibhyām adhivāsibhyaḥ
Ablativeadhivāsinaḥ adhivāsibhyām adhivāsibhyaḥ
Genitiveadhivāsinaḥ adhivāsinoḥ adhivāsinām
Locativeadhivāsini adhivāsinoḥ adhivāsiṣu

Compound adhivāsi -

Adverb -adhivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria