Declension table of ?adhirūḍhākarṇa

Deva

MasculineSingularDualPlural
Nominativeadhirūḍhākarṇaḥ adhirūḍhākarṇau adhirūḍhākarṇāḥ
Vocativeadhirūḍhākarṇa adhirūḍhākarṇau adhirūḍhākarṇāḥ
Accusativeadhirūḍhākarṇam adhirūḍhākarṇau adhirūḍhākarṇān
Instrumentaladhirūḍhākarṇena adhirūḍhākarṇābhyām adhirūḍhākarṇaiḥ adhirūḍhākarṇebhiḥ
Dativeadhirūḍhākarṇāya adhirūḍhākarṇābhyām adhirūḍhākarṇebhyaḥ
Ablativeadhirūḍhākarṇāt adhirūḍhākarṇābhyām adhirūḍhākarṇebhyaḥ
Genitiveadhirūḍhākarṇasya adhirūḍhākarṇayoḥ adhirūḍhākarṇānām
Locativeadhirūḍhākarṇe adhirūḍhākarṇayoḥ adhirūḍhākarṇeṣu

Compound adhirūḍhākarṇa -

Adverb -adhirūḍhākarṇam -adhirūḍhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria