सुबन्तावली ?अधिरूढाकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाअधिरूढाकर्णः अधिरूढाकर्णौ अधिरूढाकर्णाः
सम्बोधनम्अधिरूढाकर्ण अधिरूढाकर्णौ अधिरूढाकर्णाः
द्वितीयाअधिरूढाकर्णम् अधिरूढाकर्णौ अधिरूढाकर्णान्
तृतीयाअधिरूढाकर्णेन अधिरूढाकर्णाभ्याम् अधिरूढाकर्णैः अधिरूढाकर्णेभिः
चतुर्थीअधिरूढाकर्णाय अधिरूढाकर्णाभ्याम् अधिरूढाकर्णेभ्यः
पञ्चमीअधिरूढाकर्णात् अधिरूढाकर्णाभ्याम् अधिरूढाकर्णेभ्यः
षष्ठीअधिरूढाकर्णस्य अधिरूढाकर्णयोः अधिरूढाकर्णानाम्
सप्तमीअधिरूढाकर्णे अधिरूढाकर्णयोः अधिरूढाकर्णेषु

समास अधिरूढाकर्ण

अव्यय ॰अधिरूढाकर्णम् ॰अधिरूढाकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria