Declension table of ?adhirūḍha

Deva

MasculineSingularDualPlural
Nominativeadhirūḍhaḥ adhirūḍhau adhirūḍhāḥ
Vocativeadhirūḍha adhirūḍhau adhirūḍhāḥ
Accusativeadhirūḍham adhirūḍhau adhirūḍhān
Instrumentaladhirūḍhena adhirūḍhābhyām adhirūḍhaiḥ adhirūḍhebhiḥ
Dativeadhirūḍhāya adhirūḍhābhyām adhirūḍhebhyaḥ
Ablativeadhirūḍhāt adhirūḍhābhyām adhirūḍhebhyaḥ
Genitiveadhirūḍhasya adhirūḍhayoḥ adhirūḍhānām
Locativeadhirūḍhe adhirūḍhayoḥ adhirūḍheṣu

Compound adhirūḍha -

Adverb -adhirūḍham -adhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria