Declension table of adhimāsa

Deva

MasculineSingularDualPlural
Nominativeadhimāsaḥ adhimāsau adhimāsāḥ
Vocativeadhimāsa adhimāsau adhimāsāḥ
Accusativeadhimāsam adhimāsau adhimāsān
Instrumentaladhimāsena adhimāsābhyām adhimāsaiḥ adhimāsebhiḥ
Dativeadhimāsāya adhimāsābhyām adhimāsebhyaḥ
Ablativeadhimāsāt adhimāsābhyām adhimāsebhyaḥ
Genitiveadhimāsasya adhimāsayoḥ adhimāsānām
Locativeadhimāse adhimāsayoḥ adhimāseṣu

Compound adhimāsa -

Adverb -adhimāsam -adhimāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria