Declension table of adhikatva

Deva

NeuterSingularDualPlural
Nominativeadhikatvam adhikatve adhikatvāni
Vocativeadhikatva adhikatve adhikatvāni
Accusativeadhikatvam adhikatve adhikatvāni
Instrumentaladhikatvena adhikatvābhyām adhikatvaiḥ
Dativeadhikatvāya adhikatvābhyām adhikatvebhyaḥ
Ablativeadhikatvāt adhikatvābhyām adhikatvebhyaḥ
Genitiveadhikatvasya adhikatvayoḥ adhikatvānām
Locativeadhikatve adhikatvayoḥ adhikatveṣu

Compound adhikatva -

Adverb -adhikatvam -adhikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria