Declension table of adhikaraṇamālā

Deva

FeminineSingularDualPlural
Nominativeadhikaraṇamālā adhikaraṇamāle adhikaraṇamālāḥ
Vocativeadhikaraṇamāle adhikaraṇamāle adhikaraṇamālāḥ
Accusativeadhikaraṇamālām adhikaraṇamāle adhikaraṇamālāḥ
Instrumentaladhikaraṇamālayā adhikaraṇamālābhyām adhikaraṇamālābhiḥ
Dativeadhikaraṇamālāyai adhikaraṇamālābhyām adhikaraṇamālābhyaḥ
Ablativeadhikaraṇamālāyāḥ adhikaraṇamālābhyām adhikaraṇamālābhyaḥ
Genitiveadhikaraṇamālāyāḥ adhikaraṇamālayoḥ adhikaraṇamālānām
Locativeadhikaraṇamālāyām adhikaraṇamālayoḥ adhikaraṇamālāsu

Adverb -adhikaraṇamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria