Declension table of ?adhikaraṇamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeadhikaraṇamaṇḍapaḥ adhikaraṇamaṇḍapau adhikaraṇamaṇḍapāḥ
Vocativeadhikaraṇamaṇḍapa adhikaraṇamaṇḍapau adhikaraṇamaṇḍapāḥ
Accusativeadhikaraṇamaṇḍapam adhikaraṇamaṇḍapau adhikaraṇamaṇḍapān
Instrumentaladhikaraṇamaṇḍapena adhikaraṇamaṇḍapābhyām adhikaraṇamaṇḍapaiḥ adhikaraṇamaṇḍapebhiḥ
Dativeadhikaraṇamaṇḍapāya adhikaraṇamaṇḍapābhyām adhikaraṇamaṇḍapebhyaḥ
Ablativeadhikaraṇamaṇḍapāt adhikaraṇamaṇḍapābhyām adhikaraṇamaṇḍapebhyaḥ
Genitiveadhikaraṇamaṇḍapasya adhikaraṇamaṇḍapayoḥ adhikaraṇamaṇḍapānām
Locativeadhikaraṇamaṇḍape adhikaraṇamaṇḍapayoḥ adhikaraṇamaṇḍapeṣu

Compound adhikaraṇamaṇḍapa -

Adverb -adhikaraṇamaṇḍapam -adhikaraṇamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria