सुबन्तावली ?अधिकरणमण्डप

Roma

पुमान्एकद्विबहु
प्रथमाअधिकरणमण्डपः अधिकरणमण्डपौ अधिकरणमण्डपाः
सम्बोधनम्अधिकरणमण्डप अधिकरणमण्डपौ अधिकरणमण्डपाः
द्वितीयाअधिकरणमण्डपम् अधिकरणमण्डपौ अधिकरणमण्डपान्
तृतीयाअधिकरणमण्डपेन अधिकरणमण्डपाभ्याम् अधिकरणमण्डपैः अधिकरणमण्डपेभिः
चतुर्थीअधिकरणमण्डपाय अधिकरणमण्डपाभ्याम् अधिकरणमण्डपेभ्यः
पञ्चमीअधिकरणमण्डपात् अधिकरणमण्डपाभ्याम् अधिकरणमण्डपेभ्यः
षष्ठीअधिकरणमण्डपस्य अधिकरणमण्डपयोः अधिकरणमण्डपानाम्
सप्तमीअधिकरणमण्डपे अधिकरणमण्डपयोः अधिकरणमण्डपेषु

समास अधिकरणमण्डप

अव्यय ॰अधिकरणमण्डपम् ॰अधिकरणमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria