Declension table of adhikārthavacana

Deva

NeuterSingularDualPlural
Nominativeadhikārthavacanam adhikārthavacane adhikārthavacanāni
Vocativeadhikārthavacana adhikārthavacane adhikārthavacanāni
Accusativeadhikārthavacanam adhikārthavacane adhikārthavacanāni
Instrumentaladhikārthavacanena adhikārthavacanābhyām adhikārthavacanaiḥ
Dativeadhikārthavacanāya adhikārthavacanābhyām adhikārthavacanebhyaḥ
Ablativeadhikārthavacanāt adhikārthavacanābhyām adhikārthavacanebhyaḥ
Genitiveadhikārthavacanasya adhikārthavacanayoḥ adhikārthavacanānām
Locativeadhikārthavacane adhikārthavacanayoḥ adhikārthavacaneṣu

Compound adhikārthavacana -

Adverb -adhikārthavacanam -adhikārthavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria