Declension table of adhika

Deva

NeuterSingularDualPlural
Nominativeadhikam adhike adhikāni
Vocativeadhika adhike adhikāni
Accusativeadhikam adhike adhikāni
Instrumentaladhikena adhikābhyām adhikaiḥ
Dativeadhikāya adhikābhyām adhikebhyaḥ
Ablativeadhikāt adhikābhyām adhikebhyaḥ
Genitiveadhikasya adhikayoḥ adhikānām
Locativeadhike adhikayoḥ adhikeṣu

Compound adhika -

Adverb -adhikam -adhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria