Declension table of adhika

Deva

MasculineSingularDualPlural
Nominativeadhikaḥ adhikau adhikāḥ
Vocativeadhika adhikau adhikāḥ
Accusativeadhikam adhikau adhikān
Instrumentaladhikena adhikābhyām adhikaiḥ adhikebhiḥ
Dativeadhikāya adhikābhyām adhikebhyaḥ
Ablativeadhikāt adhikābhyām adhikebhyaḥ
Genitiveadhikasya adhikayoḥ adhikānām
Locativeadhike adhikayoḥ adhikeṣu

Compound adhika -

Adverb -adhikam -adhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria