Declension table of adhikṛta

Deva

NeuterSingularDualPlural
Nominativeadhikṛtam adhikṛte adhikṛtāni
Vocativeadhikṛta adhikṛte adhikṛtāni
Accusativeadhikṛtam adhikṛte adhikṛtāni
Instrumentaladhikṛtena adhikṛtābhyām adhikṛtaiḥ
Dativeadhikṛtāya adhikṛtābhyām adhikṛtebhyaḥ
Ablativeadhikṛtāt adhikṛtābhyām adhikṛtebhyaḥ
Genitiveadhikṛtasya adhikṛtayoḥ adhikṛtānām
Locativeadhikṛte adhikṛtayoḥ adhikṛteṣu

Compound adhikṛta -

Adverb -adhikṛtam -adhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria