Declension table of adhikṛta

Deva

MasculineSingularDualPlural
Nominativeadhikṛtaḥ adhikṛtau adhikṛtāḥ
Vocativeadhikṛta adhikṛtau adhikṛtāḥ
Accusativeadhikṛtam adhikṛtau adhikṛtān
Instrumentaladhikṛtena adhikṛtābhyām adhikṛtaiḥ adhikṛtebhiḥ
Dativeadhikṛtāya adhikṛtābhyām adhikṛtebhyaḥ
Ablativeadhikṛtāt adhikṛtābhyām adhikṛtebhyaḥ
Genitiveadhikṛtasya adhikṛtayoḥ adhikṛtānām
Locativeadhikṛte adhikṛtayoḥ adhikṛteṣu

Compound adhikṛta -

Adverb -adhikṛtam -adhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria