Declension table of adhijya

Deva

NeuterSingularDualPlural
Nominativeadhijyam adhijye adhijyāni
Vocativeadhijya adhijye adhijyāni
Accusativeadhijyam adhijye adhijyāni
Instrumentaladhijyena adhijyābhyām adhijyaiḥ
Dativeadhijyāya adhijyābhyām adhijyebhyaḥ
Ablativeadhijyāt adhijyābhyām adhijyebhyaḥ
Genitiveadhijyasya adhijyayoḥ adhijyānām
Locativeadhijye adhijyayoḥ adhijyeṣu

Compound adhijya -

Adverb -adhijyam -adhijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria