Declension table of adhīnatā

Deva

FeminineSingularDualPlural
Nominativeadhīnatā adhīnate adhīnatāḥ
Vocativeadhīnate adhīnate adhīnatāḥ
Accusativeadhīnatām adhīnate adhīnatāḥ
Instrumentaladhīnatayā adhīnatābhyām adhīnatābhiḥ
Dativeadhīnatāyai adhīnatābhyām adhīnatābhyaḥ
Ablativeadhīnatāyāḥ adhīnatābhyām adhīnatābhyaḥ
Genitiveadhīnatāyāḥ adhīnatayoḥ adhīnatānām
Locativeadhīnatāyām adhīnatayoḥ adhīnatāsu

Adverb -adhīnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria