Declension table of adhīna

Deva

MasculineSingularDualPlural
Nominativeadhīnaḥ adhīnau adhīnāḥ
Vocativeadhīna adhīnau adhīnāḥ
Accusativeadhīnam adhīnau adhīnān
Instrumentaladhīnena adhīnābhyām adhīnaiḥ adhīnebhiḥ
Dativeadhīnāya adhīnābhyām adhīnebhyaḥ
Ablativeadhīnāt adhīnābhyām adhīnebhyaḥ
Genitiveadhīnasya adhīnayoḥ adhīnānām
Locativeadhīne adhīnayoḥ adhīneṣu

Compound adhīna -

Adverb -adhīnam -adhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria