Declension table of adhīṣṭa

Deva

NeuterSingularDualPlural
Nominativeadhīṣṭam adhīṣṭe adhīṣṭāni
Vocativeadhīṣṭa adhīṣṭe adhīṣṭāni
Accusativeadhīṣṭam adhīṣṭe adhīṣṭāni
Instrumentaladhīṣṭena adhīṣṭābhyām adhīṣṭaiḥ
Dativeadhīṣṭāya adhīṣṭābhyām adhīṣṭebhyaḥ
Ablativeadhīṣṭāt adhīṣṭābhyām adhīṣṭebhyaḥ
Genitiveadhīṣṭasya adhīṣṭayoḥ adhīṣṭānām
Locativeadhīṣṭe adhīṣṭayoḥ adhīṣṭeṣu

Compound adhīṣṭa -

Adverb -adhīṣṭam -adhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria