Declension table of adhīṣṭa

Deva

MasculineSingularDualPlural
Nominativeadhīṣṭaḥ adhīṣṭau adhīṣṭāḥ
Vocativeadhīṣṭa adhīṣṭau adhīṣṭāḥ
Accusativeadhīṣṭam adhīṣṭau adhīṣṭān
Instrumentaladhīṣṭena adhīṣṭābhyām adhīṣṭaiḥ adhīṣṭebhiḥ
Dativeadhīṣṭāya adhīṣṭābhyām adhīṣṭebhyaḥ
Ablativeadhīṣṭāt adhīṣṭābhyām adhīṣṭebhyaḥ
Genitiveadhīṣṭasya adhīṣṭayoḥ adhīṣṭānām
Locativeadhīṣṭe adhīṣṭayoḥ adhīṣṭeṣu

Compound adhīṣṭa -

Adverb -adhīṣṭam -adhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria