Declension table of adhiguṇa

Deva

MasculineSingularDualPlural
Nominativeadhiguṇaḥ adhiguṇau adhiguṇāḥ
Vocativeadhiguṇa adhiguṇau adhiguṇāḥ
Accusativeadhiguṇam adhiguṇau adhiguṇān
Instrumentaladhiguṇena adhiguṇābhyām adhiguṇaiḥ adhiguṇebhiḥ
Dativeadhiguṇāya adhiguṇābhyām adhiguṇebhyaḥ
Ablativeadhiguṇāt adhiguṇābhyām adhiguṇebhyaḥ
Genitiveadhiguṇasya adhiguṇayoḥ adhiguṇānām
Locativeadhiguṇe adhiguṇayoḥ adhiguṇeṣu

Compound adhiguṇa -

Adverb -adhiguṇam -adhiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria