Declension table of adhigata

Deva

NeuterSingularDualPlural
Nominativeadhigatam adhigate adhigatāni
Vocativeadhigata adhigate adhigatāni
Accusativeadhigatam adhigate adhigatāni
Instrumentaladhigatena adhigatābhyām adhigataiḥ
Dativeadhigatāya adhigatābhyām adhigatebhyaḥ
Ablativeadhigatāt adhigatābhyām adhigatebhyaḥ
Genitiveadhigatasya adhigatayoḥ adhigatānām
Locativeadhigate adhigatayoḥ adhigateṣu

Compound adhigata -

Adverb -adhigatam -adhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria