Declension table of adhigamya

Deva

NeuterSingularDualPlural
Nominativeadhigamyam adhigamye adhigamyāni
Vocativeadhigamya adhigamye adhigamyāni
Accusativeadhigamyam adhigamye adhigamyāni
Instrumentaladhigamyena adhigamyābhyām adhigamyaiḥ
Dativeadhigamyāya adhigamyābhyām adhigamyebhyaḥ
Ablativeadhigamyāt adhigamyābhyām adhigamyebhyaḥ
Genitiveadhigamyasya adhigamyayoḥ adhigamyānām
Locativeadhigamye adhigamyayoḥ adhigamyeṣu

Compound adhigamya -

Adverb -adhigamyam -adhigamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria