Declension table of adhideva

Deva

MasculineSingularDualPlural
Nominativeadhidevaḥ adhidevau adhidevāḥ
Vocativeadhideva adhidevau adhidevāḥ
Accusativeadhidevam adhidevau adhidevān
Instrumentaladhidevena adhidevābhyām adhidevaiḥ adhidevebhiḥ
Dativeadhidevāya adhidevābhyām adhidevebhyaḥ
Ablativeadhidevāt adhidevābhyām adhidevebhyaḥ
Genitiveadhidevasya adhidevayoḥ adhidevānām
Locativeadhideve adhidevayoḥ adhideveṣu

Compound adhideva -

Adverb -adhidevam -adhidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria