Declension table of adhibhūta

Deva

NeuterSingularDualPlural
Nominativeadhibhūtam adhibhūte adhibhūtāni
Vocativeadhibhūta adhibhūte adhibhūtāni
Accusativeadhibhūtam adhibhūte adhibhūtāni
Instrumentaladhibhūtena adhibhūtābhyām adhibhūtaiḥ
Dativeadhibhūtāya adhibhūtābhyām adhibhūtebhyaḥ
Ablativeadhibhūtāt adhibhūtābhyām adhibhūtebhyaḥ
Genitiveadhibhūtasya adhibhūtayoḥ adhibhūtānām
Locativeadhibhūte adhibhūtayoḥ adhibhūteṣu

Compound adhibhūta -

Adverb -adhibhūtam -adhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria