Declension table of adhibhū

Deva

MasculineSingularDualPlural
Nominativeadhibhūḥ adhibhuvau adhibhuvaḥ
Vocativeadhibhūḥ adhibhu adhibhuvau adhibhuvaḥ
Accusativeadhibhuvam adhibhuvau adhibhuvaḥ
Instrumentaladhibhuvā adhibhūbhyām adhibhūbhiḥ
Dativeadhibhuvai adhibhuve adhibhūbhyām adhibhūbhyaḥ
Ablativeadhibhuvāḥ adhibhuvaḥ adhibhūbhyām adhibhūbhyaḥ
Genitiveadhibhuvāḥ adhibhuvaḥ adhibhuvoḥ adhibhūnām adhibhuvām
Locativeadhibhuvi adhibhuvām adhibhuvoḥ adhibhūṣu

Compound adhibhū -

Adverb -adhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria