Declension table of adhiṣavaṇya

Deva

MasculineSingularDualPlural
Nominativeadhiṣavaṇyaḥ adhiṣavaṇyau adhiṣavaṇyāḥ
Vocativeadhiṣavaṇya adhiṣavaṇyau adhiṣavaṇyāḥ
Accusativeadhiṣavaṇyam adhiṣavaṇyau adhiṣavaṇyān
Instrumentaladhiṣavaṇyena adhiṣavaṇyābhyām adhiṣavaṇyaiḥ adhiṣavaṇyebhiḥ
Dativeadhiṣavaṇyāya adhiṣavaṇyābhyām adhiṣavaṇyebhyaḥ
Ablativeadhiṣavaṇyāt adhiṣavaṇyābhyām adhiṣavaṇyebhyaḥ
Genitiveadhiṣavaṇyasya adhiṣavaṇyayoḥ adhiṣavaṇyānām
Locativeadhiṣavaṇye adhiṣavaṇyayoḥ adhiṣavaṇyeṣu

Compound adhiṣavaṇya -

Adverb -adhiṣavaṇyam -adhiṣavaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria