Declension table of adhiṣṭhita

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhitam adhiṣṭhite adhiṣṭhitāni
Vocativeadhiṣṭhita adhiṣṭhite adhiṣṭhitāni
Accusativeadhiṣṭhitam adhiṣṭhite adhiṣṭhitāni
Instrumentaladhiṣṭhitena adhiṣṭhitābhyām adhiṣṭhitaiḥ
Dativeadhiṣṭhitāya adhiṣṭhitābhyām adhiṣṭhitebhyaḥ
Ablativeadhiṣṭhitāt adhiṣṭhitābhyām adhiṣṭhitebhyaḥ
Genitiveadhiṣṭhitasya adhiṣṭhitayoḥ adhiṣṭhitānām
Locativeadhiṣṭhite adhiṣṭhitayoḥ adhiṣṭhiteṣu

Compound adhiṣṭhita -

Adverb -adhiṣṭhitam -adhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria