Declension table of adhiṣṭhātṛ

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhātṛ adhiṣṭhātṛṇī adhiṣṭhātṝṇi
Vocativeadhiṣṭhātṛ adhiṣṭhātṛṇī adhiṣṭhātṝṇi
Accusativeadhiṣṭhātṛ adhiṣṭhātṛṇī adhiṣṭhātṝṇi
Instrumentaladhiṣṭhātṛṇā adhiṣṭhātṛbhyām adhiṣṭhātṛbhiḥ
Dativeadhiṣṭhātṛṇe adhiṣṭhātṛbhyām adhiṣṭhātṛbhyaḥ
Ablativeadhiṣṭhātṛṇaḥ adhiṣṭhātṛbhyām adhiṣṭhātṛbhyaḥ
Genitiveadhiṣṭhātṛṇaḥ adhiṣṭhātṛṇoḥ adhiṣṭhātṝṇām
Locativeadhiṣṭhātṛṇi adhiṣṭhātṛṇoḥ adhiṣṭhātṛṣu

Compound adhiṣṭhātṛ -

Adverb -adhiṣṭhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria