Declension table of ?adhastana

Deva

MasculineSingularDualPlural
Nominativeadhastanaḥ adhastanau adhastanāḥ
Vocativeadhastana adhastanau adhastanāḥ
Accusativeadhastanam adhastanau adhastanān
Instrumentaladhastanena adhastanābhyām adhastanaiḥ adhastanebhiḥ
Dativeadhastanāya adhastanābhyām adhastanebhyaḥ
Ablativeadhastanāt adhastanābhyām adhastanebhyaḥ
Genitiveadhastanasya adhastanayoḥ adhastanānām
Locativeadhastane adhastanayoḥ adhastaneṣu

Compound adhastana -

Adverb -adhastanam -adhastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria