सुबन्तावली ?अधस्तन

Roma

पुमान्एकद्विबहु
प्रथमाअधस्तनः अधस्तनौ अधस्तनाः
सम्बोधनम्अधस्तन अधस्तनौ अधस्तनाः
द्वितीयाअधस्तनम् अधस्तनौ अधस्तनान्
तृतीयाअधस्तनेन अधस्तनाभ्याम् अधस्तनैः अधस्तनेभिः
चतुर्थीअधस्तनाय अधस्तनाभ्याम् अधस्तनेभ्यः
पञ्चमीअधस्तनात् अधस्तनाभ्याम् अधस्तनेभ्यः
षष्ठीअधस्तनस्य अधस्तनयोः अधस्तनानाम्
सप्तमीअधस्तने अधस्तनयोः अधस्तनेषु

समास अधस्तन

अव्यय ॰अधस्तनम् ॰अधस्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria