Declension table of ?adhastāllakṣman

Deva

NeuterSingularDualPlural
Nominativeadhastāllakṣma adhastāllakṣmaṇī adhastāllakṣmāṇi
Vocativeadhastāllakṣman adhastāllakṣma adhastāllakṣmaṇī adhastāllakṣmāṇi
Accusativeadhastāllakṣma adhastāllakṣmaṇī adhastāllakṣmāṇi
Instrumentaladhastāllakṣmaṇā adhastāllakṣmabhyām adhastāllakṣmabhiḥ
Dativeadhastāllakṣmaṇe adhastāllakṣmabhyām adhastāllakṣmabhyaḥ
Ablativeadhastāllakṣmaṇaḥ adhastāllakṣmabhyām adhastāllakṣmabhyaḥ
Genitiveadhastāllakṣmaṇaḥ adhastāllakṣmaṇoḥ adhastāllakṣmaṇām
Locativeadhastāllakṣmaṇi adhastāllakṣmaṇoḥ adhastāllakṣmasu

Compound adhastāllakṣma -

Adverb -adhastāllakṣma -adhastāllakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria