सुबन्तावली ?अधस्ताल्लक्ष्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधस्ताल्लक्ष्म अधस्ताल्लक्ष्मणी अधस्ताल्लक्ष्माणि
सम्बोधनम्अधस्ताल्लक्ष्मन् अधस्ताल्लक्ष्म अधस्ताल्लक्ष्मणी अधस्ताल्लक्ष्माणि
द्वितीयाअधस्ताल्लक्ष्म अधस्ताल्लक्ष्मणी अधस्ताल्लक्ष्माणि
तृतीयाअधस्ताल्लक्ष्मणा अधस्ताल्लक्ष्मभ्याम् अधस्ताल्लक्ष्मभिः
चतुर्थीअधस्ताल्लक्ष्मणे अधस्ताल्लक्ष्मभ्याम् अधस्ताल्लक्ष्मभ्यः
पञ्चमीअधस्ताल्लक्ष्मणः अधस्ताल्लक्ष्मभ्याम् अधस्ताल्लक्ष्मभ्यः
षष्ठीअधस्ताल्लक्ष्मणः अधस्ताल्लक्ष्मणोः अधस्ताल्लक्ष्मणाम्
सप्तमीअधस्ताल्लक्ष्मणि अधस्ताल्लक्ष्मणोः अधस्ताल्लक्ष्मसु

समास अधस्ताल्लक्ष्म

अव्यय ॰अधस्ताल्लक्ष्म ॰अधस्ताल्लक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria