Declension table of ?adhaspada

Deva

NeuterSingularDualPlural
Nominativeadhaspadam adhaspade adhaspadāni
Vocativeadhaspada adhaspade adhaspadāni
Accusativeadhaspadam adhaspade adhaspadāni
Instrumentaladhaspadena adhaspadābhyām adhaspadaiḥ
Dativeadhaspadāya adhaspadābhyām adhaspadebhyaḥ
Ablativeadhaspadāt adhaspadābhyām adhaspadebhyaḥ
Genitiveadhaspadasya adhaspadayoḥ adhaspadānām
Locativeadhaspade adhaspadayoḥ adhaspadeṣu

Compound adhaspada -

Adverb -adhaspadam -adhaspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria