सुबन्तावली ?अधस्पद

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधस्पदम् अधस्पदे अधस्पदानि
सम्बोधनम्अधस्पद अधस्पदे अधस्पदानि
द्वितीयाअधस्पदम् अधस्पदे अधस्पदानि
तृतीयाअधस्पदेन अधस्पदाभ्याम् अधस्पदैः
चतुर्थीअधस्पदाय अधस्पदाभ्याम् अधस्पदेभ्यः
पञ्चमीअधस्पदात् अधस्पदाभ्याम् अधस्पदेभ्यः
षष्ठीअधस्पदस्य अधस्पदयोः अधस्पदानाम्
सप्तमीअधस्पदे अधस्पदयोः अधस्पदेषु

समास अधस्पद

अव्यय ॰अधस्पदम् ॰अधस्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria