Declension table of adharottara

Deva

NeuterSingularDualPlural
Nominativeadharottaram adharottare adharottarāṇi
Vocativeadharottara adharottare adharottarāṇi
Accusativeadharottaram adharottare adharottarāṇi
Instrumentaladharottareṇa adharottarābhyām adharottaraiḥ
Dativeadharottarāya adharottarābhyām adharottarebhyaḥ
Ablativeadharottarāt adharottarābhyām adharottarebhyaḥ
Genitiveadharottarasya adharottarayoḥ adharottarāṇām
Locativeadharottare adharottarayoḥ adharottareṣu

Compound adharottara -

Adverb -adharottaram -adharottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria