Declension table of adharmya

Deva

NeuterSingularDualPlural
Nominativeadharmyam adharmye adharmyāṇi
Vocativeadharmya adharmye adharmyāṇi
Accusativeadharmyam adharmye adharmyāṇi
Instrumentaladharmyeṇa adharmyābhyām adharmyaiḥ
Dativeadharmyāya adharmyābhyām adharmyebhyaḥ
Ablativeadharmyāt adharmyābhyām adharmyebhyaḥ
Genitiveadharmyasya adharmyayoḥ adharmyāṇām
Locativeadharmye adharmyayoḥ adharmyeṣu

Compound adharmya -

Adverb -adharmyam -adharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria