Declension table of ?adharasvastika

Deva

NeuterSingularDualPlural
Nominativeadharasvastikam adharasvastike adharasvastikāni
Vocativeadharasvastika adharasvastike adharasvastikāni
Accusativeadharasvastikam adharasvastike adharasvastikāni
Instrumentaladharasvastikena adharasvastikābhyām adharasvastikaiḥ
Dativeadharasvastikāya adharasvastikābhyām adharasvastikebhyaḥ
Ablativeadharasvastikāt adharasvastikābhyām adharasvastikebhyaḥ
Genitiveadharasvastikasya adharasvastikayoḥ adharasvastikānām
Locativeadharasvastike adharasvastikayoḥ adharasvastikeṣu

Compound adharasvastika -

Adverb -adharasvastikam -adharasvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria