सुबन्तावली ?अधरस्वस्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधरस्वस्तिकम् अधरस्वस्तिके अधरस्वस्तिकानि
सम्बोधनम्अधरस्वस्तिक अधरस्वस्तिके अधरस्वस्तिकानि
द्वितीयाअधरस्वस्तिकम् अधरस्वस्तिके अधरस्वस्तिकानि
तृतीयाअधरस्वस्तिकेन अधरस्वस्तिकाभ्याम् अधरस्वस्तिकैः
चतुर्थीअधरस्वस्तिकाय अधरस्वस्तिकाभ्याम् अधरस्वस्तिकेभ्यः
पञ्चमीअधरस्वस्तिकात् अधरस्वस्तिकाभ्याम् अधरस्वस्तिकेभ्यः
षष्ठीअधरस्वस्तिकस्य अधरस्वस्तिकयोः अधरस्वस्तिकानाम्
सप्तमीअधरस्वस्तिके अधरस्वस्तिकयोः अधरस्वस्तिकेषु

समास अधरस्वस्तिक

अव्यय ॰अधरस्वस्तिकम् ॰अधरस्वस्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria