Declension table of adhana

Deva

NeuterSingularDualPlural
Nominativeadhanam adhane adhanāni
Vocativeadhana adhane adhanāni
Accusativeadhanam adhane adhanāni
Instrumentaladhanena adhanābhyām adhanaiḥ
Dativeadhanāya adhanābhyām adhanebhyaḥ
Ablativeadhanāt adhanābhyām adhanebhyaḥ
Genitiveadhanasya adhanayoḥ adhanānām
Locativeadhane adhanayoḥ adhaneṣu

Compound adhana -

Adverb -adhanam -adhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria