Declension table of ?adhamabhṛta

Deva

MasculineSingularDualPlural
Nominativeadhamabhṛtaḥ adhamabhṛtau adhamabhṛtāḥ
Vocativeadhamabhṛta adhamabhṛtau adhamabhṛtāḥ
Accusativeadhamabhṛtam adhamabhṛtau adhamabhṛtān
Instrumentaladhamabhṛtena adhamabhṛtābhyām adhamabhṛtaiḥ adhamabhṛtebhiḥ
Dativeadhamabhṛtāya adhamabhṛtābhyām adhamabhṛtebhyaḥ
Ablativeadhamabhṛtāt adhamabhṛtābhyām adhamabhṛtebhyaḥ
Genitiveadhamabhṛtasya adhamabhṛtayoḥ adhamabhṛtānām
Locativeadhamabhṛte adhamabhṛtayoḥ adhamabhṛteṣu

Compound adhamabhṛta -

Adverb -adhamabhṛtam -adhamabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria