सुबन्तावली ?अधमभृत

Roma

पुमान्एकद्विबहु
प्रथमाअधमभृतः अधमभृतौ अधमभृताः
सम्बोधनम्अधमभृत अधमभृतौ अधमभृताः
द्वितीयाअधमभृतम् अधमभृतौ अधमभृतान्
तृतीयाअधमभृतेन अधमभृताभ्याम् अधमभृतैः अधमभृतेभिः
चतुर्थीअधमभृताय अधमभृताभ्याम् अधमभृतेभ्यः
पञ्चमीअधमभृतात् अधमभृताभ्याम् अधमभृतेभ्यः
षष्ठीअधमभृतस्य अधमभृतयोः अधमभृतानाम्
सप्तमीअधमभृते अधमभृतयोः अधमभृतेषु

समास अधमभृत

अव्यय ॰अधमभृतम् ॰अधमभृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria